यमुनाष्टक Yamunashtak Lyrics in Hindi

यमुनाष्टक Yamunashtak Lyrics in Hindi

नमामि यमुनामहं सकल सिद्धि हेतुं मुदा
मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम ।

तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना
सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम ॥१॥

कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला
विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता ।

सघोषगति दन्तुरा समधिरूढदोलोत्तमा
मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता ॥२॥

भुवं भुवनपावनीमधिगतामनेकस्वनैः
प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः ।

तरंगभुजकंकण प्रकटमुक्तिकावाकुका-
नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम ॥३॥

अनन्तगुण भूषिते शिवविरंचिदेवस्तुते
घनाघननिभे सदा ध्रुवपराशराभीष्टदे ।

विशुद्ध मथुरातटे सकलगोपगोपीवृते
कृपाजलधिसंश्रिते मम मनः सुखं भावय ॥४॥

यया चरणपद्मजा मुररिपोः प्रियं भावुका
समागमनतो भवत्सकलसिद्धिदा सेवताम ।

तया सह्शतामियात्कमलजा सपत्नीवय-
हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम ॥५॥

नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं
न जातु यमयातना भवति ते पयः पानतः ।

यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि
प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥६॥

ममास्तु तव सन्निधौ तनुनवत्वमेतावता
न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये ।

अतोस्तु तव लालना सुरधुनी परं सुंगमा-
त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥७॥

स्तुति तव करोति कः कमलजासपत्नि प्रिये
हरेर्यदनुसेवया भवति सौख्यमामोक्षतः ।

इयं तव कथाधिका सकल गोपिका संगम-
स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः ॥८॥

तवाष्टकमिदं मुदा पठति सूरसूते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।

तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति
स्वभावविजयो भवेत वदति वल्लभः श्री हरेः ॥९॥

॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ॥

Namami Yamuna Maham, Sakal Siddhi Hetum Muda

Murari-Pad Pankaj, Sfurad mand renutkatam

Tatastaha Nav Kanana, Prakat mod-Pushpambuna

Sura Sur Su Poojit, Smara Pithuh Shriyam Bibhrateem (1)

Kalind Giri Mastake, Patada Mand Poorojjwala

Vilas Gamanollasat, Prakat Gand Shailonnata

Saghosh Gati Dantura, Samadhi Roodh Dolottama

Mukund Rati Vardhinee, Jayati Padma Bandhoh Suta (2)

Bhuvam Bhuvana Pawanim, Madhigata Mane Kaswanaihi

Priya Bhiriva Sevitam, Shuka-Mayur Hans Sadibhih

Tarang-Bhuj Kankana, Prakat Muktika Valuka

Nitamba Tat Sundareem, Namata Krsnaturya Priyam (3)

Anant Gun Bhushite, Shiva Viranchi Devastute

Ghana Ghan Nibhe Sada, Dhruva Parashara Bheeshtade

Vishuddha Mathura Tate, Sakal-Gop Gopi Vrute

Krupa Jaladhi Sanshrite Mama Manaha Sukham Bhavaya (4)

Yaya Charan Padmadja, Murari Poho Priyam Nhavuka

Samagamanto Bhavat. Sakalsiddhida Sevtaam

Taya Sadrush Tamiyat, Kamalja Sapatneeva Yat

Hari Priya Kalindaya, Mansi Me Sada Sthieyatam (5)

Namostu Yamune Sada, Tav Charitra Matyad Bhutam

Na Jatu Yam yaatana, Bhavati Te Payaha Panataha

Yamopi Bhagini Sutan, Kathamu Hanti Dushtanapi

Priyo Bhavati Sevanat, Tav Hareryatha Gopikaha (6)

Mamastu Tav Sannidhau, Tanunavatva Metavata

Na Durlabh Tama Rati, Muraripau Mukund Priye

Atostu Tav Lalanaa, Sur Dhunee Param Sangamat

Tavaiv Bhuvi Keertita, Na Tu Kadapi Pushti Sthitahi (7)

Stutim Tava Karoti Kaha, Kamal Ja Sapatni Priye

Harery Danu Sevaya, Bhavati Saukya Mamokshatah

Iyam Tav Kathadhika Sakal Gopika Sangama

Smara Shrama Jalanubhi, Sakalgatrajaihi Sangamaha (8)

Tavashtak Midam Muda, Pathati Soorsoote Sada

Samasta Duritakshayo, Bhavati Vai Mukunde Rathihi

Taya Sakal Siddhayo, Murripushcha Santushyati

Swabhav Vijayo Bhavet, Vadati Vallabhaha Shree Hareh (9)

Leave a Comment